Varna Sanskrit Meaning
वर्णः
Definition
हिन्दूनां चत्वारः विभागाः ब्राह्मणः क्षत्रियः वैश्यः शूद्रः च।
मातृकापाठस्थः स्वरः व्यञ्जनं वा।
कस्यापि वस्तुनः तद्गुणं यस्य ज्ञानं केवलं नेत्राभ्यां भवति।
Example
वर्णेषु ब्राह्मणः श्रेष्ठः।
अक्षरैः पठनम् आरभ्यते।
Heartsease in SanskritTwisting in SanskritLying in SanskritPatient in SanskritDirection in Sanskrit21 in SanskritMark in SanskritJoke in SanskritSensory Receptor in SanskritMajor Planet in SanskritCleanup in SanskritHandlock in Sanskrit60 Minutes in SanskritDream in SanskritUnworkable in SanskritTackle in SanskritCock in SanskritDonation in SanskritSalientian in SanskritSensitiveness in Sanskrit