Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vary Sanskrit Meaning

उन्मार्गगामिन् भू, परि वृत्

Definition

येन सह शत्रुता वर्तते।
एकस्य स्थाने अपरस्य स्थापना।
एकं वस्तु दत्त्वा अन्यस्य वस्तुनः ग्रहणानुकूलः व्यापारः।
आसक्तस्य वस्तुनः पृथग्भवनानुकूलः व्यापारः।

Example

शत्रुः अग्निश्च दुर्बलः नास्ति।
त्वया सप्ताहे एकवारं शयनास्तरणं परिवर्तनीयम्।
रमा स्वस्य शीतकपाटिकां प्रत्ययच्छत्। /तिलेभ्यः प्रतियच्छति माषान्।