Vegetable Sanskrit Meaning
अरूणा, इन्द्रवारुणिका
Definition
वृक्षस्य सुपस्य वा विविधान् भागान् पक्त्वा कृतः पदार्थः।
भूमिं छित्त्वा बहिः आगतानां वृक्षादीनां प्राथमिकी अवस्था।
पक्वः शाकः।
एकं पक्वं रसयुक्तं शाकम्।
Example
प्रियंवदा भेण्डायाः शाकं करोति।
भूम्यां पतितं बीजं क्लेदात् उद्भिद् अभवत्।
आलुम् उपयुज्य नैकविधानि व्यञ्जनानि कर्तुं शक्यन्ते।
भोजने तस्य एकं व्यञ्जनम् आवश्यकम् एव।
Heroine in SanskritDetention in SanskritPropinquity in SanskritBusiness in SanskritAdornment in SanskritBazar in SanskritAbductor in SanskritDin in SanskritFixing in SanskritPushover in SanskritRefute in SanskritDemented in SanskritGautama Buddha in SanskritResponsibleness in SanskritSimulation in SanskritSwallowed in SanskritDahl in SanskritTrample in SanskritRespect in SanskritChair in Sanskrit