Vegetarian Sanskrit Meaning
शाकजीविन्, शाकभक्षिन्।, शाकाहारिन्
Definition
यस्मिन् मांसं नास्ति।
यः वनस्पतिजान् पदार्थान् अत्ति।
सः प्राणी यः केवलं वनस्पतिजन्यपदार्थानां सेवनं करोति।
Example
हिन्दूनां धर्मग्रन्थानुसारेण निरामिषं भोजनं शरीरस्य कृते तथा च मनसः कृते शुद्धम् अस्ति।
मेषः शाकाहारी प्राणी अस्ति।
पाषाणरोगः शाकाहारिजनानां अपेक्षया मांसभक्षिजनान् अधिकं पीडयति""।
Soothe in SanskritAsiatic Cholera in SanskritWhiz in SanskritRelation in SanskritForeman in SanskritSuck in SanskritBefool in SanskritSufferer in SanskritCaptivate in SanskritRay Of Light in SanskritUnlash in SanskritAutobiography in SanskritQuintuplet in SanskritAbsorbed in SanskritOnion in SanskritEducated in SanskritVedic Literature in SanskritCarnivore in SanskritSinning in SanskritTinny in Sanskrit