Vehicle Sanskrit Meaning
रिक्शायानम्
Definition
तद् यानं येन यात्रीगणाः यात्रां कुर्वन्ति।
तत् यानम् यद् आकाशमार्गेण गच्छति।
यस्मिन् शवं स्थापयित्वा श्मशाने नयति।
वाहने आसनस्य क्रिया।
यद् यस्योपरि उपविश्य सामग्रीं स्थापयित्वा वा अन्यत्र गन्तुं शक्यते।
यः यात्रां करोति।
तद् मानवनिर्मितं वाहनं येन स्थलमार्गेण जलमार्गेण नभमार्गेण वा यात्रा कर्त
Example
बस इति लोकयानस्य प्रकारः अस्ति।
विमानम् आकाशयानम् अस्ति।
यदा तस्य शवः शवाधारे स्थापितः तदा सर्वे अरुदन्त।
अश्वोपरि आरोहणस्य समये रामः अपतत्।
यात्रिकः न प्राप्तः अतः यानं रिक्तमेव आगतम्।
विमानं
Basil in SanskritDesirous in SanskritAg in SanskritForce Out in SanskritStep-down in SanskritSpat in SanskritSecretary in SanskritConcentration in SanskritAfterwards in SanskritSyzygium Aromaticum in SanskritChanged in SanskritLight in SanskritUnbendable in SanskritDarn in SanskritComplacent in SanskritRelated To in SanskritRadiation in SanskritKaffir Corn in SanskritGroom in SanskritAir Travel in Sanskrit