Veil Sanskrit Meaning
अवगुण्ठनम्, अवगुण्ठिका।
Definition
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
तद् वस्तु येन आच्छादनं करोति।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
स्त्रीमुखाच्छादनवस्त्रम्।
तद् वस्तु यद् आवरणार्थे उपयुज्यते।
विभागादीन् कर्तुं
Example
तस्य द्वारे जीर्णा यवनिका अस्ति।
छादनात् वस्तूनां रक्षणं भवति।
नाविकः क्षेपण्या नौकां वाहयति।
अस्य कूपेः पिधानं छिन्नम्।
श्वशुरं दृष्ट्वा तया अवगुण्ठनेन मुखम् आवृणितम्।
कक्षः काष्ठस्य जवनिकया चतुर्षु भागेषु विभाजितः।
जनाः व्
Lower Rank in SanskritRegularly in SanskritEruditeness in SanskritUnfaltering in SanskritPummelo in SanskritDark in SanskritIrradiation in SanskritComplex in SanskritRemainder in SanskritAt Once in SanskritFisherman in SanskritBrother in SanskritHeat Energy in SanskritGood-natured in SanskritCousin in SanskritMarch in SanskritHumblebee in SanskritNation in SanskritGloriole in SanskritGraspable in Sanskrit