Vein Sanskrit Meaning
धमनिः
Definition
अवयवविशेषः,मनुष्यपश्वादीनां रीढकात् उरस्थिपर्यन्तं द्वादशनाम् पर्शुवत् अर्धवृत्ताकाराणाम् अस्थीनां यः पञ्जरः अस्ति तदवयवः अस्थिविशेषः।
मनसः स्थितिः।
अवयवविशेषः, पुरुषस्य जननेन्द्रियम्।
अवयवविशेषः, यया नालिकया शरीरे रक्तं तथा रक्तसहितम् श्लेष्मपित्तादयः समन्ततः विधम्यन्ते।
शरीरे वर्तमाना सा तन्तुकी या शरीरे भिन्नेषु अङ्गेषु वर्तमानम् अ
Example
कुपोषितस्य पर्शुका विशेषेण दृश्यते।
तस्य मनोदशा अधुना समीचिना नास्ति।
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः
नाडीं प्रभञ्जनगतिं सततं परीक्षेत।
धमनिः अशुद्धं रुधिरं हृदयं नयति।
यदा स्पर्शनं सम
Orange in SanskritBlack in SanskritKeen in SanskritPeerless in SanskritPincer in SanskritContest in SanskritEdible in SanskritPincer in SanskritDeceive in SanskritMaterial in SanskritRole Player in SanskritAlways in SanskritPinch in SanskritCooking in SanskritDesire in SanskritCyprian in SanskritSanctioned in SanskritMutter in SanskritService in SanskritAlignment in Sanskrit