Vena Sanskrit Meaning
धमनिः
Definition
सः पदार्थः येन वस्तु रज्यते।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
अवयवविशेषः, यया नालिकया शरीरे रक्तं तथा रक्तसहितम् श्लेष्मपित्तादयः समन्ततः विधम्यन्ते।
शरीरे वर्तमाना सा तन्तुकी या शरीरे भिन्नेषु अङ्गेषु वर्तमानम् अशुद्धं शोणितं
Example
मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
नाडीं प्रभञ्जनगतिं सततं परीक्षेत।
धमनिः अशुद्धं रुधिरं हृदयं नयति।
यावद् आसनस्य वर्णकं न शुष्कं तावदेव बालकाः तत्र उपविष्टाः।
Doubt in SanskritCommittal To Writing in SanskritSexual Love in SanskritUnfavorableness in SanskritViolin in SanskritBattleground in SanskritAddress in SanskritLinseed in SanskritProfit in SanskritThought in SanskritShaft Of Light in SanskritWrap Up in SanskritProgression in SanskritRole Player in SanskritSupporter in SanskritSpring Chicken in SanskritParadise in SanskritImperviable in SanskritPalma Christ in SanskritSelf-examining in Sanskrit