Vengeance Sanskrit Meaning
प्रतिकारः, प्रतिक्रिया, प्रतिद्रोहः, प्रतिहिंसा, प्रतीकारः
Definition
वस्त्वादीनाम् आदान-प्रदानस्य प्रक्रिया।
क्षतिपूर्त्यर्थं प्रदत्तं वस्तु अथवा प्रदत्ता राशिः।
वैरस्य प्रतिक्रियारूपेण कृतं कार्यम्।
यस्मिन् परिवर्तनं जातम्।
परिणतं फलम्।
हिंसायाः प्रत्युत्तरे कृता हिंसा।
Example
वस्तूनां विनिमये सः वञ्चितः।
रेलयानविपदि मृतानाम् अभिजनैः शासनाय अपचितिः याचिता।
सः प्रतिवैरस्य ज्वालायां दहति।
मम सत्कर्मणां एतत् प्रतिफलम् अस्ति।
सः आजीवनं प्रतिकारस्य अग्नौ अदहत्।
Turn Back in SanskritYen in SanskritValorousness in SanskritHoarfrost in SanskritCardamum in SanskritFoolishness in SanskritHeat in SanskritHedgehog in SanskritKitchen Stove in SanskritAttempt in SanskritResettlement in SanskritDeck in SanskritLuscious in SanskritFlaxseed in SanskritBloated in SanskritPorter in SanskritImmersion in SanskritSign in SanskritHope in SanskritEbon in Sanskrit