Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Venial Sanskrit Meaning

क्षन्तव्य, क्षमणीय, क्षमार्ह, क्षम्य, मार्जनीय, मोचनीय, म्रष्टव्य, शोधनीय, सहनीय

Definition

यः क्षन्तुं योग्यः।
यः नश्वरः नास्ति।
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।
मृत्युरहिताः।
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
क्षुपप्रकारः यस्य काण्डः दण्डसदृशः अस्ति।
अमरसिंहेन रचितः शब्दकोशः।
प्रसिद्धस्य संस्कृतग्रन्थस्य अमरकोशस्य रचयिता।
नवचत्वारिंशत्सु पननेषु अन्यतमः ।

Example

भवतः अपराधः क्षम्यः।
आत्मा अमरः अस्ति।
अस्मिन् देवालये नैकाः देवताः सन्ति।
पुराणं कथयति अमृतपानेन जीवः अमरः भवति।
पारदः निखिलयोगवाहकः अस्ति।
इक्षुरस्य काण्डात् तथा च पर्णात् विषयुक्तः अर्कशीरः द्रवति।
अमरकोशे त्रीणि खण्डानि सन्ति।
अमरस