Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Venom Sanskrit Meaning

असद्भावः, कुभावः, दुर्भावः

Definition

सः पदार्थः यस्य प्राशनेन जीवः व्याकुलो भवति म्रियते वा।
समुद्रमन्थनात् प्राप्तं विषम्।
अत्यन्तं तीक्ष्णं विषम्।

Example

समुद्रमन्थनात् प्राप्तं विषं शिवेन पीतम्।
विश्वकल्याणार्थे शिवेन हलाहलं पीतम्।
तीक्ष्णविषस्य सेवनात् चिकित्सकोऽपि तं त्रातुम् अशक्नोत्।