Venomous Sanskrit Meaning
कटु, विषधर
Definition
यः प्रियः नास्ति।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
तेजोयुक्तम्।
बलेन सह।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
विषेण युक्तः।
यस्य स्वादः तीक्ष्णः अस्ति।
सामान्यात् उन्नतः।
व
Example
अप्रियं वचनं मा वद।
सर्पाः शून्यागारे वसन्ति।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
विषमयं भोजनं खादित्वा चत्वारः जनाः मृताः।
कटु भोजनं सुपाच्यं नास्ति।
बालकः तीव्रेण स्वरेण गायति।
यस्म
Guide in SanskritFormed in SanskritVoluptuous in SanskritSatisfaction in SanskritFight in SanskritFlood in SanskritMajor in SanskritCow Pie in SanskritMasterpiece in SanskritExertion in SanskritEnemy in SanskritShaft Of Light in SanskritCurcuma Domestica in SanskritBright in SanskritPutrescence in SanskritDoubtless in SanskritBoob in SanskritUnite in SanskritSura in SanskritClose in Sanskrit