Venter Sanskrit Meaning
उदरम्, कुक्षी, जठरः, तुन्दम्, पिचिण्डः
Definition
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
नाभिस्तनयोर्मध्यभागः।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
गर्भस्थस्य जीवस्य विकसिता अवस्था यस्यां सः जीवः परिपक्वताम् आपन्नः दृश्यते।
उदरे वर्तमानः सः
Example
त्रिदिनोपवासेन तस्य उदरं कृशं अभवत्।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
गर्भतायां गर्भस्थः शिशुः मातुः पोषणं प्राप्नोति।
यावद् आसनस्य वर्णकं न शुष्कं तावदेव बालकाः तत्र उपविष्टाः।
गर्भोपनिषद् यजुर्वेदस्य भागः।
मया
Bagnio in SanskritMale Internal Reproductive Organ in SanskritHigh-priced in SanskritDiscussion in SanskritEstablished in SanskritHusband in SanskritDone in SanskritHandsome in SanskritBouldery in SanskritEarphone in SanskritDevolve in SanskritInterrogative in SanskritFudge in SanskritActinotherapy in SanskritEbon in SanskritWeed in SanskritAddible in SanskritMt Everest in SanskritUpset in SanskritThing in Sanskrit