Veracious Sanskrit Meaning
सत्यनिष्ठ, सत्यव्रत
Definition
यस्य निष्ठा सत्ये एव अस्ति।
कश्यपस्य पौत्रः विवस्वत्पुत्रश्च यः चतुर्दशसु मनुषु सप्तमः आसीत्।
Example
राजा हरिश्चन्द्रः एकः सत्यनिष्ठः पुरुषः आसीत्।
कयाचित् कथयानुसारेण वैवस्वतः सूर्यस्य पुत्रः आसीत् यः संज्ञायाः गर्भात् जातः।
सत्यव्रतस्य वर्णनं पुराणेषु प्राप्यते।
Nude in SanskritScarlet Wisteria Tree in SanskritNonpareil in SanskritFlock in SanskritSpeaker in SanskritSqueeze in SanskritPropagandist in SanskritImaginary Being in SanskritAddable in SanskritSea in SanskritCheetah in SanskritCollision in SanskritOnerous in SanskritKiss in SanskritClass in SanskritJoyful in SanskritPomelo Tree in SanskritPair in SanskritSawbones in SanskritThief in Sanskrit