Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Verb Sanskrit Meaning

आख्यात, क्रियापद, तिङन्त

Definition

वाक्ये क्रियाबोधकः शब्दः।
वस्तूनाम् उत्पादिका सनियमा रीतिः।
चरमसंस्कारः।
कारणस्य कार्ये परिवर्तनस्य अवस्था।

Example

अध्याये अस्मिन् आख्यातं विवर्ण्यते। / भावप्रधानमाख्यातम्।
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
दुग्धस्य दध्नि परिवर्तनम् इति एका रासायनिकी क्रिया अस्ति।
क्रियायाः विवाहः कृतुमुनिना सह जातः।