Verboten Sanskrit Meaning
निषिद्ध, प्रतिबन्धितनिषेधित, वर्जित, वर्ज्य
Definition
यद् त्यक्तुं योग्यम्।
यस्य निषेधः कृतः।
यः इस्लामधर्मशास्त्रे त्याज्यः अस्ति।
राजज्ञया बन्दीकृतः प्रतिवादी ।
Example
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
भवान् किमर्थं निषिद्धं कर्म करोति।
इस्लामधर्मे सूकरस्य मांसस्य अदनं निषिद्धं कर्म अस्ति।
आसिद्धः अतीव पर्यावेक्षणे अस्ति ।
Vaisya in SanskritCommonwealth in SanskritCombination in SanskritLiberally in SanskritDespotic in SanskritInfernal in SanskritGhost in SanskritMightiness in SanskritFalseness in SanskritWeighty in SanskritManeuver in SanskritFloating in SanskritKidnapper in SanskritCurb in SanskritTrade Good in SanskritMoving Ridge in SanskritUnscripted in SanskritRight Away in SanskritTaurus The Bull in SanskritEndeavor in Sanskrit