Verdure Sanskrit Meaning
पलाशता, पालाशता, शाद्वलता, हरितत्वम्, हरित्वम्, हारित्यम्
Definition
वृक्षस्य सुपस्य वा विविधान् भागान् पक्त्वा कृतः पदार्थः।
सः क्षुपः यस्य पर्णानि सागरूपेण खाद्यन्ते।
भगिन्यः स्त्री अपत्यम्।
हरितानां वृक्षाणां विस्तारः।
पक्वः शाकः।
Example
प्रियंवदा भेण्डायाः शाकं करोति।
आपणके नैकानि हरितानि सन्ति।
सुभद्रा कंसस्य भागिनेयी।
वर्षा-ऋतौ हरितत्वं वर्धते।
आलुम् उपयुज्य नैकविधानि व्यञ्जनानि कर्तुं शक्यन्ते।
Solanum Melongena in SanskritImmoral in SanskritWoman Of The Street in SanskritExpectable in SanskritBashful in SanskritInspirational in SanskritSatisfaction in SanskritJunction in SanskritDialog in SanskritTimelessness in SanskritMotion Picture in SanskritMirage in SanskritCome Along in SanskritBurnished in SanskritGold in SanskritShiny in SanskritSesbania Grandiflora in SanskritMule in SanskritVision Defect in SanskritSky in Sanskrit