Version Sanskrit Meaning
प्रतिकृतिः, प्रतिरुपम्
Definition
अन्यस्यां भाषायां निरूपणम्।
कस्मिन्नपि कर्मणि पाटवार्थे तत्कर्मणः पुनः पुनः कृतिः
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।
एकस्मिन् काले जातम् पुस्तकस्य मुद्रणम्।
अनुवादिता रचना।
द्विजातीयानां कृते विहिता संस्कारस्य क्रिया।
Example
रामायणस्य भाषान्तरं नैकासु भाषासु दृश्यते।
कार्यस्य अस्य शोधनम् आवश्यकम्।
अस्मिन् वाक्ये राम इति शब्दस्य त्रिवारं आवृत्तिः जाता। / "" आवृत्तिः सर्वशास्त्राणाम् बोधादपि गरीयसी""[उद्भट]
कूपस्य जले रक्तभेषजं संमिश्र्य तस्य परिष्करणं कृतम्। /"" पुनः पुनः परिष्करण
Building in SanskritStairway in SanskritShylock in SanskritVerify in SanskritMain in SanskritBeauty in SanskritFever in SanskritChinese Jujube in SanskritSwoop in SanskritDiminution in SanskritRocket in SanskritCloud in SanskritSolid in SanskritBug in SanskritPriceless in SanskritRushing in SanskritFractiousness in SanskritAscetic in SanskritWritten Symbol in SanskritRun in Sanskrit