Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vertebra Sanskrit Meaning

कीकसास्थि, पृष्ठवंशग्रन्थिः, पृष्ठवंशसन्धिः, पृष्ठवंशोस्थिः

Definition

वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।
पृष्ठवंशस्य प्रत्येकम् अस्थि।

Example

वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
सः उद्याने वेणुं रोपयति।
मनुष्यस्य पृष्ठवंशे त्रयस्त्रिंशत् कीकसास्थीनि सन्ति""।