Vertebra Sanskrit Meaning
कीकसास्थि, पृष्ठवंशग्रन्थिः, पृष्ठवंशसन्धिः, पृष्ठवंशोस्थिः
Definition
वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।
पृष्ठवंशस्य प्रत्येकम् अस्थि।
Example
वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
सः उद्याने वेणुं रोपयति।
मनुष्यस्य पृष्ठवंशे त्रयस्त्रिंशत् कीकसास्थीनि सन्ति""।
Disturbed in SanskritUntaught in SanskritLength in SanskritMirthfully in SanskritToothsome in SanskritCop in SanskritMulishness in SanskritExcellency in SanskritSaturday in SanskritSvelte in SanskritProsperity in SanskritChinese Parsley in SanskritRow in SanskritRotary Motion in SanskritUnconstitutional in SanskritDrop in SanskritDisease Of The Skin in SanskritPaschal Celery in SanskritBitch in SanskritVirus Infection in Sanskrit