Very Much Sanskrit Meaning
अति, अतीव, बहु, भृशम्
Definition
सङ्ख्यामात्रादीनां बाहुल्यम्।
उत्तम-स्वभाव-युक्तः।
बलेन सह।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद् अधिकम् अपि।
यः विशेष्यत्वेन महत्त्वं भजते।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
दृढतया सह।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यस्य उपयोगः न कृतः
Example
अहं सोहनं सम्यक् जानामि।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया अधुना कणमात्रम् अपि भक्षितुम् असमर्थः अहम्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह
Volunteer in SanskritPlenteous in SanskritCoeducation in SanskritHaemorrhoid in SanskritConsent in SanskritWake Up in SanskritDirection in SanskritShine in SanskritUnshakable in SanskritPick in SanskritPlant in SanskritAttorney in SanskritGrandeur in SanskritKick in SanskritEggplant in SanskritBrazenness in SanskritSycamore in SanskritReadying in SanskritWin in SanskritFox in Sanskrit