Vessel Sanskrit Meaning
जलयानम्
Definition
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
यस्मिन् बाणानि तूण्यन्ते।
स्रवितुम् उत्सर्जनार्थे सा नलिकाकारा संरचना यस्यां द्रवः अस्ति।
यः नाट्यादिषु अभिनयं करोति।
नलः इव आकारस्य
Example
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
धात्वोः आलेखितं पात्रं शोभते।
अर्जुनस्य तूणे नैके बाणाः सन्ति।
अस्माकं शरीरे नैकाः प्रणाल्यः सन्ति।
पोदिनायाः पर्णानां भक्षणम् अन्नविकारे बहुगुणकारी अस्ति
श्यामदेवः कुशलः नटः अस्ति।
अस्वास्थान् पशून् वेणोः नलिकया औषधं पाययते।
पात्राय एव ब्राह्मणाय दानं देयम्।
Slothful in SanskritProffer in SanskritUtilisation in SanskritChat in SanskritDrop in SanskritMineral in SanskritRacket in SanskritExisting in SanskritGreen in SanskritHalf-sister in SanskritThought in SanskritMoney in SanskritAtomic Number 16 in SanskritWatery in SanskritNonvoluntary in SanskritBluster in SanskritSwell in SanskritRuin in SanskritNim Tree in SanskritDie Off in Sanskrit