Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vestal Sanskrit Meaning

अक्षता, अग्रू, कनीनका, कन्यका, कन्या, कुमारी

Definition

सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
अविवाहितानां स्त्रीणां नाम्ना सह यत् संबोधनं लिख्यते।

Example

पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य पदस्य कृते अविवाहिता स्त्री एव पात्रम् आसीत्।
नवरात्रोत्सवे कुमारीभ्यः भोजनं यच्छति।
दुर्गापूजायाम् एकादशभ्यः अनागतार्तवाभ्यः भोजनं यच्छति।
कुमारी प