Vestal Sanskrit Meaning
अक्षता, अग्रू, कनीनका, कन्यका, कन्या, कुमारी
Definition
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
अविवाहितानां स्त्रीणां नाम्ना सह यत् संबोधनं लिख्यते।
Example
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य पदस्य कृते अविवाहिता स्त्री एव पात्रम् आसीत्।
नवरात्रोत्सवे कुमारीभ्यः भोजनं यच्छति।
दुर्गापूजायाम् एकादशभ्यः अनागतार्तवाभ्यः भोजनं यच्छति।
कुमारी प
Number in SanskritAmazed in SanskritBowing in SanskritDeep in SanskritCovering in SanskritSubstitution in SanskritTriviality in SanskritUnborn in SanskritBack in SanskritDeeply in SanskritDig in SanskritAcquaintanceship in SanskritGanesh in SanskritBrush Off in SanskritKyphotic in SanskritSectionalisation in SanskritHall Porter in SanskritPump in SanskritDocument in SanskritRogue in Sanskrit