Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vexed Sanskrit Meaning

उद्विग्न

Definition

यद् विषये विवादः सुशकः।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः अतीव उत्कण्ठितः।
यस्य सङ्कोचः जातः।
यः व्यथते।
यत् कष्टेन युक्तम्।
यः नमनशीलः।
यः विस्मयान्वितः।
यः केनापि कार्यादिना पीडितः।
यस्य विषये विवादः जायते।
यः व्याप्नोति।

Example

अहम् विसंवादिनि विषये किमपि कर्तुं नेच्छामि।
निर्धनः कष्टेन धनवान् अपि भवति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
व्यथितः एव जानाति परदुःखम्।
तस्य दुःखग्रस्ताम् अवस्थाम् अहं सोढुं न शक्नोमि।
हनुमान् विनम्रेण भावेन न