Vi Sanskrit Meaning
षट्, षष्
Definition
चान्द्रमासे षष्ठी तिथिः।
एका देवता यस्याः पूजनं षष्ठीतिथ्यां कुर्वन्ति।
सङ्ख्याविशेषः, पञ्चाधिकम् एकम् तद्वाचिका सङ्ख्या।
पञ्चाधिकम् एकम् अभिधेया।
वर्णमालायाः सप्तमं तथा चवर्गस्य द्वितीयं व्यञ्जनम्।
Example
अद्य भाद्रपदमासस्य षष्ठी अस्ति।
बिहारराज्ये षष्ठ्याः पूजनं उत्साहेन क्रियते।
जङ्घे बाहू शिरोमध्यं षडङ्गमिदमुच्यते।
चित्रपतङ्गस्य षट् पादानि सन्ति।
छकारः तालव्यं व्यञ्जनम् अस्ति।
Toothsome in SanskritDismiss in SanskritHanky in SanskritUpgrade in SanskritLingual in SanskritAssistant in SanskritIneptitude in SanskritIgnition in SanskritBiscuit in SanskritPetition in SanskritMagnetite in SanskritPrecursor in SanskritAiling in SanskritBug in SanskritIncorporated in SanskritHigher Status in SanskritLead in SanskritBas Bleu in SanskritRoyal Court in SanskritCombine in Sanskrit