Viable Sanskrit Meaning
करणीय, कल्प, कृत्य, साध्य
Definition
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
यस्य चिकित्सा सम्भवति।
सेद्धुं योग्यम्।
येन सह स्नेहः कर्तुं शक्यः सः ।
कर्तुं योग्यः।
कार्ये उपयोगाय क्षमः।
Example
अद्यतनीयाः वैज्ञानिकाः सर्वान् व्याधीन् चिकित्स्यान् कर्तुं प्रयतन्ते।
गायत्रीमन्त्रः साध्यः।
चौर्यं कापट्यादीनि करणीयानि कर्माणि न सन्ति।
कार्यक्षमाणि वस्तूनि रक्षितव्यानि।
Gautama Siddhartha in SanskritTo Order in SanskritMad Apple in SanskritGreenness in SanskritPleasant-tasting in SanskritTireless in SanskritWhite Pepper in SanskritDustup in SanskritPrestigiousness in SanskritLazy in SanskritDevanagari in SanskritCurcuma Domestica in SanskritVarlet in SanskritSound in SanskritOutright in SanskritCommutation in SanskritJointly in SanskritAmass in SanskritAcquire in SanskritPrey in Sanskrit