Vibrating Sanskrit Meaning
कम्पमान, कम्पायमान, कम्पित
Definition
यद् शान्तं नास्ति।
यः अतीव उत्कण्ठितः।
यः बिभेति।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यस्मिन् कम्पनानि जायन्ते।
Example
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
भयविप्लुतः मनुष्यः अन्यायम् अभिभवितुं न शक्नोति।
बालकेन वारंवारं गिटारवाद्यस्य तन्त्री कम्पिता कृता।
Life-threatening in SanskritSteerer in SanskritSqueeze in SanskritShining in SanskritHerbaceous Plant in SanskritGet On in SanskritUnity in SanskritComplete in SanskritBreak Away in SanskritProfitable in SanskritSaffron in SanskritBucked Up in SanskritDisinvest in SanskritCheerful in SanskritDowntrodden in SanskritConcentration in SanskritFoul in SanskritCo-occurrence in SanskritService in SanskritNewspaper in Sanskrit