Vibratory Sanskrit Meaning
कम्पमान, कम्पायमान, कम्पित
Definition
यद् शान्तं नास्ति।
यः अतीव उत्कण्ठितः।
यः बिभेति।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यस्मिन् कम्पनानि जायन्ते।
Example
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
भयविप्लुतः मनुष्यः अन्यायम् अभिभवितुं न शक्नोति।
बालकेन वारंवारं गिटारवाद्यस्य तन्त्री कम्पिता कृता।
Biddy in SanskritHunting in SanskritSparrow in SanskritLiquor in SanskritLight in SanskritAg in SanskritEmpty in SanskritRefute in SanskritEngineering in SanskritRace in SanskritTrodden in SanskritTelecommunication in SanskritUnusefulness in SanskritProcurable in SanskritThirtieth in SanskritSuffer in SanskritCancer The Crab in SanskritSinner in SanskritClear in SanskritFound in Sanskrit