Victimized Sanskrit Meaning
शोषित
Definition
यः सन्त्रास्यते पीड्यते वा।
यः व्यथते।
यस्य अवशोषणं जातम्।
यः पीडाम् अनुभवति।
मनुष्यद्वारा समाजद्वारा वा यस्य शोषणं जातम्।
Example
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
व्यथितः एव जानाति परदुःखम्।
मृदा अवशोषितस्य जलस्य कश्चन अंशः क्षुपैः प्राप्यते।
शोषितस्य वर्गस्य उत्थानार्थं सर्वैः प्रयतितव्यम्।
Piper Nigrum in SanskritConcentration in SanskritAcquaintance in SanskritGambit in SanskritHumanness in SanskritClove in SanskritThoughtlessly in SanskritReticent in SanskritVajra in SanskritArise in SanskritDissolve in SanskritOver Again in SanskritMoneymaking in SanskritEasy in SanskritMove in SanskritSlow in SanskritXliv in SanskritWild in SanskritEnnead in SanskritApe in Sanskrit