Victorious Sanskrit Meaning
जिष्णु, विजयिन्, विजेता
Definition
यद् कर्तुं शक्यते।
यः नाशं करोति।
यः पराजयते।
येन विजयः प्राप्तः।
जलकण्टकस्य आकृतेः ताराणां समूहविशेषः यः वैदिके काले अष्टाविंशं नक्षत्रं मतम्।
Example
एतद् कार्यं शक्यम् अहं करिष्यामि।
जिष्णुना राज्ञा पराजितः राजा बद्धः।
जनैः जयी स्कन्धेभ्यः उद्धृतः।
खगोलशास्त्रीयाः अभिजितस्य विषये सविस्तरं विज्ञप्तिं ददाति।
Apace in SanskritSnip in SanskritPiper Nigrum in SanskritDesirous in SanskritPursuit in SanskritMad in SanskritNerve in SanskritStrong Drink in SanskritCold in SanskritTransience in SanskritPennsylvania in SanskritShe-goat in SanskritSon in SanskritViolent Storm in SanskritFlower Petal in SanskritWaken in SanskritDrouth in SanskritAllah in SanskritSaffron Crocus in SanskritManifestation in Sanskrit