Victory Sanskrit Meaning
जयः, विजयः
Definition
युद्धे क्रीडायां वा शत्रुपराङ्मुखीकरणम्।
कार्यस्य इष्ट-फल-प्राप्तित्वाद् आदरस्य भावनया सहिता जनेषु श्रुतिः।
विष्णोः अनुचरः।
Example
अद्य क्रीडायां भारतस्य जयः अभवत्।
गणेशः सर्वकार्येषु यशं प्राप्नोति।
ब्रह्मणः मानसपुत्राः राक्षसरूपं धारयित्वा पृथिव्यां जनिं लभताम् इत्येवंरूपेण जयाय विजयाय च अशपत्।
Foolishness in SanskritHirudinean in SanskritSet in SanskritJennet in SanskritInkpot in SanskritProvision in SanskritMenagerie in SanskritDemonstration in SanskritRaffish in SanskritSignal in SanskritJenny in SanskritSterile in SanskritCoeducation in SanskritForbid in SanskritDeviousness in SanskritXxxviii in SanskritUndigested in SanskritVent in SanskritHerb in SanskritKilling in Sanskrit