Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Victuals Sanskrit Meaning

खाद्यम्, पौष्टिकम्, प्राश्यम्, भक्ष्यम्, भोज्यद्रव्यम्, भोज्यम्, भोज्यवस्तु

Definition

अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
एकस्मिन् समये भोजनपेयादीनां प्राशनस्य मात्रा।
मांसभक्षिभिः भक्ष्यमाणाः कीटादयः।
सामान्यतः केनापि जीवेण यद् खाद्यते पीयते वा ।

Example

ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
भेषजमात्रया एव रोगनिवृत्तिरजायत।
प्रत्येकस्य मनुष्यस्य आहारमात्रा भिन्ना भवति।
मुशलिका स्वस्य भक्ष्यं जिव्हया अवापतत्।
गजस्य पिपीलिका