Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

View Sanskrit Meaning

अभिप्रायः, आकुतम्, आलोकनम्, आशयः, ईक्षणम्, छन्दः, दर्शनपथः, दर्शनम्, दृश्यम्, दृष्टिः, धी, निध्यानम्, निभालनम्, निर्व्वर्णनम्, पक्षः, बुद्धिः, भावः, मतम्, मतिः, मनः, विलोचनपथः, सम्मतिः

Definition

रूपकादिभ्यः दृक्पातविषयरचना।
यस्य ज्ञानं नेत्रेण जायते।
सा शक्तिः यया जीवाः पश्यन्ति।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
प्रिये मनुष्ये वस्तुनि वा कृता सा दृष्टिः यस्याः प्रभावः क्लेशजन्यः।

Example

रूपकस्य अन्तिमे प्रवेशे घातकः ज्ञायते।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
माता बालकाय कुदृष्टेः त्राणार्थे कृष्णतिलकं करोति।
तस्य कार्यं परीक्ष्यते प्रथमम्।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
जन्मदिने सः नैकान् उपहारान् प्राप