Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

View As Sanskrit Meaning

मनसि बुद्धौ वा अवधारणानुकूलः व्यापारः। धारय

Definition

पुरुषविशेषस्य वस्तुविशेषस्य वा विषये सावधानं चिन्तनानुकूलः व्यापारः।
अन्येषां मतानाम् अनुमोदनानुकूलः व्यापारः।

अविद्यमानस्य विद्यमानवत् विचिन्तनानुकूलः व्यापारः।
कमपि उद्दिश्य सप्रश्रयम् अन्ववेक्षणानुकूलः व्यापारः।
महत्त्वस्वीकारानुकूलः व्यापारः।
आज्ञानुसरणानुकूलः व्यापारः।

Example

माता अग्रजम् अधिकम् आद्रियते।
अहं भवतां मतं स्वीकरोमि।

प्रश्नं समाधातुं अज्ञातानां अङ्कानां स्थाने कं च खं च कल्पामहे।
अहं तं सम्मानयामि।
प्रतिजाने अहं यत् त्वं गृहविज्ञानं सम्यक् जानासि।
सः मम आज्ञां न अन्वतिष्ठत्।