Viewer Sanskrit Meaning
दर्शी, द्रष्टा, परिषद्यः, पारिषदः, पारिषद्यः, पार्षदः, प्रेक्षकः, प्रेक्षणिकः, प्रेक्षमाणः, प्रेक्षिलोकः, प्रेक्षी
Definition
यः रङ्गं पश्यति।
यः दर्शयति।
यः पश्यति।
Example
नाट्यगृहे बहवः प्रेक्षकाः आसन्।
मार्गे मार्गस्य दर्शकानि चित्राणि सन्ति।
क्रीडासङ्कुलं दर्शकैः जनैः पूर्णम् अस्ति।
Innocent in SanskritSunray in SanskritIn Real Time in SanskritEndemic in SanskritPeople in SanskritPhilosophy in SanskritOptic in SanskritOftentimes in SanskritSaffron in SanskritTell in SanskritRun-down in SanskritThieving in SanskritPlacidly in SanskritMature in SanskritLeech in SanskritUntrusting in SanskritLustre in SanskritFrequency in SanskritResponsibility in SanskritIntumescent in Sanskrit