Vigil Sanskrit Meaning
अवनम्, गुप्तिः, गोपनम्, जागरः, जागरणम्, त्राणम्, पालनम्, प्रजागरः, रक्षणम्, रक्षा, रक्ष्णम्, रात्रिजागरः
Definition
जनानां यानानां वा गतिशीलः समुदायः।
निद्रायाः अभावः।
केषुचित् उत्सवादिषु आरात्रं निद्राभावः।
Example
आरक्षकाः सञ्चलने कारणाद् विना दण्डप्रहारान् कुर्वन्ति।
दिनद्वयं भूतेन जागरणेन तस्य नेत्रे रक्तवर्णीये जाते।
नवरात्रोत्सवे जनाः देव्याः मन्दिरे जागरणं कुर्वन्ति।
Dictatorial in SanskritPushover in SanskritHinge in SanskritUngodly in SanskritSecret in SanskritTb in SanskritHospital in SanskritQuarrel in SanskritGanges River in SanskritTake Fire in SanskritCentipede in SanskritMerge in SanskritSwash in SanskritPreferred in SanskritBound in SanskritGuaranty in SanskritDoubtful in SanskritEyelid in SanskritDenial in SanskritTernion in Sanskrit