Villager Sanskrit Meaning
ग्रामवासिन्, ग्रामस्थः, ग्रामिकः, ग्रामिन्, ग्रामीणः, ग्रामेयः, ग्राम्यजनः
Definition
यः ग्रामे वसति।
ग्रामेण सम्बन्धितः।
यः ग्रामे अथवा ग्रामीणक्षेत्रेषु वसति।
Example
ग्राम्याणां जनानां शिक्षा नगरस्थानां जनानाम् अपेक्षया अल्पतरा अस्ति।
ग्रामीयं जीवनं ऋजुतया पूर्णम् अस्ति।
ग्रामिकैः साधूनां स्वागतं कृतम्।
Gibe in SanskritRetainer in SanskritHeartsease in SanskritDancer in SanskritFlank in SanskritEmbrace in SanskritState Supreme Court in SanskritMilk in SanskritPromote in SanskritKingdom Of Bhutan in SanskritParty in SanskritFundament in SanskritButter in SanskritSilver in SanskritLustre in SanskritAnimal Product in SanskritPulsation in SanskritAddress in SanskritEwe in SanskritNowadays in Sanskrit