Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vindicated Sanskrit Meaning

दोषान्मुक्त

Definition

पुष्टस्य भावः।
दोषात् मुक्तः।

कस्मिंश्चित् कथनविषये पक्षविषये वा युक्तस्य निर्णयस्य स्वीकरणस्य क्रिया।

Example

योगाभ्यासेन शरीरस्य पुष्टिः भवति
न्यायालयेन श्यामः दोषान्मुक्तः कृतः।

इदानीं पर्यन्तं प्रकृतिसम्बन्धीनां अनेकानां विषयाणां दृढोक्तिः न जाता।