Vindictive Sanskrit Meaning
ईर्ष्यापूर्ण, द्वेषपूर्ण, सासूय
Definition
ईर्ष्यापूर्वक,ईर्ष्यतः,द्वेषपूर्वक,सासूय,ईर्ष्यापूर्णतः
यस्मिन् कपटम् अस्ति।
ईर्ष्यया युक्तः।
यत् सुकरं नास्ति।
असरलः वक्रतापूर्णः च।
दैत्यराजस्य बलेः पुत्रः यः शिवेन हतः।
Example
समत्सरं किमपि न कर्तव्यम्।
सासूयं हृदयम् अस्ति तस्य।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
बलेः शतेषु पुत्रेषु बाणासुरः अग्रजः आसीत्।
वक्रस्य वर्णनं पुराणेषु प्राप्यते।
Have in SanskritHigh Temperature in SanskritNotwithstanding in SanskritInnovative in SanskritWarrant in SanskritSmoothen in SanskritDeep in SanskritNinety-fifth in SanskritSolace in SanskritPendant in SanskritLiquid in SanskritFight in SanskritSugar Cane in SanskritDim in SanskritSpirits in SanskritHumped in SanskritNaked in SanskritFriendship in SanskritTalk in SanskritDisdain in Sanskrit