Violation Sanskrit Meaning
अतिक्रमणम्, अभिभवः, अभिलङ्घनम्, आधर्षः, उल्लङ्घनम्, नियमभञ्जनम्, नियमोल्लङ्घनम्, प्रमाथः, बलात्कारः, लङ्घनम्, व्युत्क्रमणम्, स्त्रीसङ्ग्रहः, हठसंभोगः
Definition
स्वस्वकार्यक्षेत्रस्य अवधेः पारङ्गत्वा अवैधतया अवस्थानम्।
कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
हलेन वा लाङ्गलेन क्षेत्रस्य विलेखनानुकूलः व्यापारः।
आघातेन कस्यापि वस्तुनः द्वैधीकरणानुकूलः व्यापारः।
प्रतिज्ञायाः भञ्जनस्य क्रिया।
खण्डनस्य क्रिया।
भेदानुकूलव्यापारः।
निश्चयप्रतिज्ञानियमविध्यादीनां विरुद्धम् आचरणम्।
बलप्रभावमहत्त्वादीनां विशरणप्
Example
सीमायां अतिक्रमणस्य अवरोधनार्थे भारतस्य सैनिकाः दत्तचित्ताः।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
कृषकः क्षेत्रं कर्षति।
इमम् इक्षुदण्डं लघुषु खण्डेषु छिनत्तु।
यः नियमानाम् उल्लङ्घनं करोति सः दण्डितः भविष्यति।
दीर्घकालीना व्याधी तं दुर्बलयति।