Violent Sanskrit Meaning
अमत्र, इष्टसाहस, ऊर्जस्विन्, चण्ड, तिग्मवीर्य, हिंसक, हिंस्र
Definition
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
भयजनकम्।
हननं ताच्छील्यं यस्य।
यद् प्राणहरणे समर्थः।
श्मशाने कार्यरतस्य जातेः सदस्यः यः वेत्रस्य पात्रादीनि अपि निर्माति।
येन सह शत्रुता वर्तते।
जातिविशेषः- यः मुण्डनादिकार्याणि करोति।
यः हन्त
Example
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
गान्धीमहोदयस्य हिंसा न सम्मता।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
मातङ
Tillable in SanskritCut Off in SanskritSteadfast in SanskritPlane in SanskritRicinus Communis in SanskritSqueeze in SanskritForty-eighth in SanskritKingdom in SanskritGive in SanskritLeadership in SanskritAppurtenance in SanskritBald-pated in SanskritCivilization in SanskritProud in SanskritOpinionated in SanskritAcquire in SanskritUntrusting in SanskritRoyal Line in SanskritHabiliment in SanskritSeparate in Sanskrit