Virgin Sanskrit Meaning
अक्षतयोनिः, अक्षता, अग्रू, अस्पृष्टमैथुना, कनीनका, कन्यका, कन्या, कन्याराशिः, कुमारी
Definition
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
अस्पृष्टम्।
अविवाहितानां स्त्रीणां नाम्ना सह यत् संबोधनं लिख्यते।
Example
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य पदस्य कृते अविवाहिता स्त्री एव पात्रम् आसीत्।
नवरात्रोत्सवे कुमारीभ्यः भोजनं यच्छति।
दुर्गापूजायाम् एकादशभ्यः अनागतार्तवाभ्यः भोजनं यच्छति।
तत्त्वज्ञानेन अपरामृष्टं तस्
Cow Dung in SanskritModerate in SanskritAmount Of Money in SanskritTattle in SanskritSpoken Communication in SanskritConfiscation in SanskritCotton Plant in SanskritTitty in SanskritTime To Come in SanskritBooze in SanskritPayoff in SanskritLink in SanskritJohn Barleycorn in SanskritCommingle in SanskritBatch in SanskritAbode in SanskritSemifinal in SanskritTaciturnly in SanskritBalarama in SanskritClogged in Sanskrit