Virginal Sanskrit Meaning
अक्षता, अग्रू, कनीनका, कन्यका, कन्या, कुमारी
Definition
यः आघातरहितः अस्ति।
यः न खण्डितः।
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
अखण्डतण्डुलाः ये देवतायै अर्प्यन्ते अथवा मङ्गलकार्याय उपयुज्यन्ते।
अविवाहितानां स्त्रीणां नाम्ना सह यत् संबोधनं लिख्यते।
Example
दैववशात् यानस्य दुर्घटनायां सर्वे जनाः अनाहताः सन्ति।
सीतास्वयंवरे प्रभुरामेण अक्षतं धनुष्यं खण्डितम्।
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य पदस्य कृते अविवाहिता स्त्री एव पात्रम् आसीत्।
नवरात्रोत्सवे कुमारीभ्
Deal in SanskritCalcutta in SanskritSpoken Communication in SanskritEntreatingly in SanskritGhost in SanskritExcused in SanskritTake Away in SanskritRoom in SanskritRob in SanskritUnworkable in SanskritDigest in SanskritGuy in SanskritFull in SanskritRetribution in SanskritTriplet in SanskritOvary in SanskritActive in SanskritEverlasting in SanskritSulkiness in SanskritAzadirachta Indica in Sanskrit