Virility Sanskrit Meaning
पुंशक्तिः, पुंस्त्वम्, पौरुषता, पौरुषम्, पौंस्नम्, पौंस्यम्
Definition
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
वीरस्य भावः अवस्था वा।
पुरुषार्हम्।
पुरुषे वर्तमानः सः गुणः येन सः सन्तानोत्पत्तौ समर्थः।
Example
राज्ञेः लक्ष्मेः वीरता ख्याता एव।
स्त्रीणा कृतं पौरुषा कृतिः जनेषु उपहासास्पदम्।
तस्मिन् पौरुषतायाः न्यूनता अस्ति।
Pomelo in SanskritCream in SanskritSurya in SanskritFalls in SanskritFormation in SanskritWithdraw in SanskritNominative Case in SanskritPlant Life in SanskritBooze in SanskritGreece in SanskritPistil in SanskritFind in SanskritPeace in SanskritRotation in SanskritHaze in SanskritTester in SanskritPlanet in SanskritAdvance in SanskritPresent in SanskritMeek in Sanskrit