Virtuous Sanskrit Meaning
अक्षता, अग्रू, कनीनका, कन्यका, कन्या, कुमारी, चरित्रवती, शीलवती, सच्चरित्रा, सदाचारिणी, साध्वी
Definition
यद् नीतिसङ्गतम् अस्ति।
यस्याः चरित्रं शोभनम्।
वैराग्यं धृतवती स्त्री।
धर्मोक्तमार्गेण जीवमानः।
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
धर्मसम्बन्धी।
शोभनशीलविशिष्टः।
अविवाहितानां स्त्रीणां नाम्ना सह यत् संबोधनं लिख्यते।
Example
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
सच्चरित्रमेव सच्चरित्रायाः नार्याः आभूषणम्।
अस्य मन्दिरस्य संन्यासिनी तीर्थं गता।
धार्मिकः विपत्तौ अपि धर्मविरुद्धं किम् अपि न आचरति।
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य प
Miss in SanskritMend in SanskritNumida Meleagris in SanskritWordless in SanskritVascular Plant in SanskritBushed in SanskritAtomic Number 47 in SanskritUnsleeping in SanskritSoak in SanskritAny Longer in SanskritStep-down in SanskritDecease in SanskritSlowly in SanskritPerturb in SanskritAdminister in SanskritMagician in SanskritCitrus Maxima in SanskritUninhabited in SanskritSpare-time Activity in SanskritRefusal in Sanskrit