Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Virtuous Sanskrit Meaning

अक्षता, अग्रू, कनीनका, कन्यका, कन्या, कुमारी, चरित्रवती, शीलवती, सच्चरित्रा, सदाचारिणी, साध्वी

Definition

यद् नीतिसङ्गतम् अस्ति।
यस्याः चरित्रं शोभनम्।
वैराग्यं धृतवती स्त्री।
धर्मोक्तमार्गेण जीवमानः।
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
धर्मसम्बन्धी।
शोभनशीलविशिष्टः।
अविवाहितानां स्त्रीणां नाम्ना सह यत् संबोधनं लिख्यते।

Example

अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
सच्चरित्रमेव सच्चरित्रायाः नार्याः आभूषणम्।
अस्य मन्दिरस्य संन्यासिनी तीर्थं गता।
धार्मिकः विपत्तौ अपि धर्मविरुद्धं किम् अपि न आचरति।
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य प