Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Virus Sanskrit Meaning

विषविधिः, विषाणुः

Definition

सः अतिसूक्ष्मः संक्रामकः जीवः यः सामान्येन सूक्ष्मदर्शकयन्त्रेण द्रष्टुं न शक्यते तथा च स्वस्य पोषणस्य प्रजननस्य च कृते परजीविरूपेण कोशिकायां वर्तते।
यः विधिः कीटाणुः इव स्वस्य प्रतिकृतीः विधातुं शक्नोति तथा अन्यान् विधीन् प्रविश्य अपकरोति।

Example

विषाणुना नैके व्याधयः भवन्ति।
मानवस्य सहायतायाः अभावात् सङ्गणके विषविधिः प्रसारितुं न शक्नोति।