Virus Sanskrit Meaning
विषविधिः, विषाणुः
Definition
सः अतिसूक्ष्मः संक्रामकः जीवः यः सामान्येन सूक्ष्मदर्शकयन्त्रेण द्रष्टुं न शक्यते तथा च स्वस्य पोषणस्य प्रजननस्य च कृते परजीविरूपेण कोशिकायां वर्तते।
यः विधिः कीटाणुः इव स्वस्य प्रतिकृतीः विधातुं शक्नोति तथा अन्यान् विधीन् प्रविश्य अपकरोति।
Example
विषाणुना नैके व्याधयः भवन्ति।
मानवस्य सहायतायाः अभावात् सङ्गणके विषविधिः प्रसारितुं न शक्नोति।
Proscription in SanskritReceipt in SanskritRelationship in SanskritSqueeze in SanskritAbloom in SanskritWide in SanskritWidow Woman in SanskritExcision in SanskritDistracted in SanskritListener in SanskritConserve in SanskritDisagreeable in SanskritStable in SanskritDread in SanskritSunshine in SanskritGas in SanskritIndustrial in SanskritGrooming in SanskritAlluvion in SanskritTimeless in Sanskrit