Viscous Sanskrit Meaning
ईषद्घन
Definition
यः घनद्रवयोः मध्ये वर्तते।
चीडवृक्षात् प्राप्तः लशः।
सुगन्धितं श्यानद्रव्यं यद् ज्वलनार्थे भेषजरूपेण वा प्रयुज्यते।
यस्मिन् श्लेष्माधिक्यम् अस्ति।
Example
माता अद्य ईषद्घनं शाकं निर्मितवती।
दारुगन्धा मानवार्थे उपयुक्ता।
तीक्ष्णगन्धः भेषजरूपेण उपयुज्यते।
तण्डुले जातस्य जलाधिक्येन ओदनः श्लेष्मणः अभवत्।
Efflorescent in Sanskrit62 in SanskritTake Back in SanskritJinx in SanskritVisible Radiation in SanskritResidue in SanskritSiddhartha in SanskritCommingle in SanskritHotshot in SanskritOriginative in SanskritBase in SanskritImbecilic in SanskritOfttimes in SanskritEffortless in SanskritTwist in SanskritContinuance in SanskritBlood in SanskritNetwork in SanskritCow Pie in SanskritCaucasian in Sanskrit