Visible Sanskrit Meaning
चाक्षुष, दृश्य, दृश्यमान, दृष्टिगोचर
Definition
रूपकादिभ्यः दृक्पातविषयरचना।
यस्य ज्ञानं नेत्रेण जायते।
द्रष्टुं योग्यः।
चक्षुसम्बन्धी।
दृक्पथगोचराः स्थलघटनापदार्थादयः।
तद् काव्यं यस्य अभिनयं कुर्वन्ति।
चतुर्दशसु मनुषु षष्ठमः मनुः।
Example
रूपकस्य अन्तिमे प्रवेशे घातकः ज्ञायते।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
अन्धत्वम् इति चाक्षुषः रोगः।
नाटकं दृश्यकाव्यम् अस्ति।
कथानुसारेण चाक्षुषः चक्षुषस्य पुत्रः आसीत्।
Oneness in SanskritVent in SanskritPipe in SanskritSunni Muslim in SanskritProgressive in SanskritFornicator in SanskritLine-shooting in SanskritMan in SanskritLevel in SanskritEel in SanskritWorship in SanskritSky in SanskritOrange Tree in SanskritMan in SanskritRow in SanskritForget in SanskritApt in SanskritInnumerable in SanskritFenland in SanskritStaircase in Sanskrit