Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Visible Sanskrit Meaning

चाक्षुष, दृश्य, दृश्यमान, दृष्टिगोचर

Definition

रूपकादिभ्यः दृक्पातविषयरचना।
यस्य ज्ञानं नेत्रेण जायते।
द्रष्टुं योग्यः।
चक्षुसम्बन्धी।
दृक्पथगोचराः स्थलघटनापदार्थादयः।
तद् काव्यं यस्य अभिनयं कुर्वन्ति।

चतुर्दशसु मनुषु षष्ठमः मनुः।

Example

रूपकस्य अन्तिमे प्रवेशे घातकः ज्ञायते।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
अन्धत्वम् इति चाक्षुषः रोगः।
नाटकं दृश्यकाव्यम् अस्ति।

कथानुसारेण चाक्षुषः चक्षुषस्य पुत्रः आसीत्।