Vision Sanskrit Meaning
कल्पना, दृष्टिः
Definition
निर्गताः जनाः यस्मात्।
सा शक्तिः यया जीवाः पश्यन्ति।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
निद्रायां दृश्यमानं मनोकल्पितं दृश्यम्।
भविष्यकाले जायमानानां घटनानां परिणामानां वा अद्यैव चिन्तनस्य गुणः।
दर्शनस्य क्रिया।
यावत् दूरं नेत्राभ्यां द्रष्टुं शक्यते।
चक्षुषा भू
Example
सन्ताः निर्जने स्थाने वसन्ति।
गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
सः प्रतिदिने स्वप्नदर्शनं करोति।
मनुष्यः दूरदृष्टेः कारणात् नैकाभ्यः विपत्तिभ्यः स्वरक्षणं कर्तुं शक्नोति।
यावत् पर्यन्तं सः मम विलोचनपथात् न गच्छति तावत् पर्य
Employment in SanskritLower Status in SanskritWind Vane in SanskritRegret in SanskritLink Up in SanskritSaw Wood in SanskritElation in SanskritGrouping in SanskritSpit Out in SanskritSafety in SanskritBuddha in SanskritDefamation in SanskritCelestial in SanskritFleshiness in SanskritCasual in SanskritAgain And Again in SanskritCluster in SanskritTaxation in SanskritIpomoea Batatas in SanskritRailway Locomotive in Sanskrit