Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Visit Sanskrit Meaning

अनुदृश्, अभिभाष्, आचक्ष्, परीक्ष्, संजल्प्, सम्प्रवद्, सम्भाष्, संलप्, संवच्, संवद्

Definition

एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
केषुचन स्थानादिषु परितः भ्रमणम्।
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
गमनस्य आगमनस्य च क्रिया।
तद् वस्तु यद् समारोहेषु प्रदेयरूपेण प्राप्यते।
कस्यापि विशेषकार्यार्थे एकस्मात् स्थानात् अन्यस्थाने गमनस्य क्रिय

Example

रामस्य वनाय प्रस्थानम् दुःखकारकम्।
यानानां कर्मन्यासात् गमनागमने असुविधा जाता।
जन्मदिने सः नैकान् उपहारान् प्राप्तवान्।
प्रधानमन्त्री भूकम्पेन पीडितस्य भागस्य अभ्यागमं करोति।
वंशपात्रे पुष्पाणि सन्ति।
सः कृषिकार्यस्य निरीक्षणं कुर्वन् आसीत्।

अद्य साधुना