Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vitriol Sanskrit Meaning

अधिक्षेपः, अपक्रोशः, अपवादः, अवर्णः, अववादः, आक्षेपः, उपक्रोशः, कुत्सनम्, कुत्सा, गर्हणम्, गर्हणा, जुगुभनम्, जुगुभा, दुरुक्तिः, दुष्कृतिः, धिक्क्रिया, निन्दनम्, निन्दा, निन्दावाक्यम्, निर्भर्त्सना, निर्व्वादः, परिवादः गर्हा, परीवादः, भर्त्सनम्

Definition

सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
एकः खनिजः यः लोहस्य विकारः अस्ति ।
अपशब्दकथनानुकूलः व्यापारः।
ताम्रस्य लवणम्।
शब्दस्य व्यञ्जनावृत्त्या यः अर्थः प्रतीयते।

Example

आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
केषुचन रासायनिकप्रयोगेषु धातुशेखरम् उपयुज्यते ।
सः बहुकालं यावत् अपाभाषत।
शिखिग्रीवम् रञ्जने तथाच मुद्रणे उपयुज्यते।
व्यङ्गार्थः सरलतया न ज्ञायते।